Śrīkoṣa
Chapter 10

Verse 10.30

अपरेण दधानं च दक्षिणेन सुदर्शनम्।
वामेन च गदां गुर्वीं निषण्णां वसुधातले ॥ 30 ॥