Śrīkoṣa
Chapter 10

Verse 10.33

सीरं तच्चक्रहस्तेऽस्य मुसलं तु (गदां E.)गदाकरे।
दक्षिणे चिन्दयेद्भागे संकर्षणमितीदृशम् ॥ 33 ॥