Śrīkoṣa
Chapter 10

Verse 10.39

दधानमनिरुद्धं तु सौम्यभागे विचिन्तयेत्।
वनमालाधराः सर्वे श्रीवत्सकृतलक्षणाः(लाञ्छनाः E.) ॥ 39 ॥