Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 10
Verse 10.40
Previous
Next
Original
शोभिताः कौस्तुभेनैव रत्नराजेन वक्षसि।
जाग्रत्पदे स्थितं देवं चातुरात्म्यमनुत्तमम् ॥ 40 ॥
Previous Verse
Next Verse