Śrīkoṣa
Chapter 10

Verse 10.43

ज्ञानक्रियादिभिर्विष्णोर्लोकाननुसिसृक्षतः।
व्यूहसंज्ञमिदं रूपं द्वितीयं कथितं मया ॥ 43 ॥