Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 10
Verse 10.43
Previous
Next
Original
ज्ञानक्रियादिभिर्विष्णोर्लोकाननुसिसृक्षतः।
व्यूहसंज्ञमिदं रूपं द्वितीयं कथितं मया ॥ 43 ॥
Previous Verse
Next Verse