Śrīkoṣa
Chapter 1

Verse 1.56

श्रीः---
वत्स शक्र परसन्नास्मि तपसा तव सुव्रत।
वरं वृणु महाभाग किमिष्टं करवाणिते ॥ 55 ॥