Śrīkoṣa
Chapter 11

Verse 11.3

सर्वभावानुगां विद्धि निर्दोषामनपायिनीम्।
सर्वकार्यकरी साहं विष्णोरव्ययरूपिणः ॥ 3 ॥