Śrīkoṣa
Chapter 11

Verse 11.11

व्यूहाद् व्यूहसमुत्पत्तौ पदाद्यावत्पदान्तरम्।
(आनन्दं G.)अन्तरं सकलं देशं संपूरयति तेजसा ॥ 11 ॥