Śrīkoṣa
Chapter 1

Verse 1.57

शक्रः---
अद्य मे तपसो देवि यमस्य नियमस्य च।
सद्यः फलमवाप्तं यद् दृष्टा भगवती मया ॥ 56 ॥