Śrīkoṣa
Chapter 1

Verse 1.58

यदि वापि वरो देयस्त्वया मे परमेश्वरि।
तत्त्वं कथय देवेशि(मे देवि E. I.) यासि त्वं यत्प्रकारिका ॥ 57 ॥