Śrīkoṣa
Chapter 11

Verse 11.33

यावन्त्यस्त्राणि देवानां चक्रशङ्खादिकानि वै।
भूषणानि विचित्राणि वासांसि विविधानि च ॥ 33 ॥