Śrīkoṣa
Chapter 11

Verse 11.35

शक्तयो भोगदाश्चैव विविधाकारसंस्थिताः।
आन्तःकरणिको वर्गस्तदीया वृत्तयोऽखइलाः ॥ 35 ॥