Śrīkoṣa
Chapter 11

Verse 11.37

शुद्धसंविन्मयी साहं षाड्‌गुण्यपरिपूरिता।
तथा तथा भवाम्येषामिष्टं यद्धि यथा यथा ॥ 37 ॥