Śrīkoṣa
Chapter 11

Verse 11.41

(B. omits verses 41 and 42.)अनुग्रहाय (देवानां D.)जीवानां भक्तानामनुकम्पया।
परव्यूहादिभेदेन देवदेवप्रवृत्तयः ॥ 41 ॥