Śrīkoṣa
Chapter 11

Verse 11.43

(जीविनां B.)जीवानां विविधाः शक्र संचिताः पुण्यसंचयाः।
संचिन्वन्ति न ते जीवास्तुल्यकालं कथंचन ॥ 43 ॥