Śrīkoṣa
Chapter 11

Verse 11.44

कश्चिद्धि सुकृतोन्मेषात् कदाचित् पुरुषो नृषु।
श्रीमता कमलाक्षेण जायमानो निरीक्ष्यते ॥ 44 ॥