Śrīkoṣa
Chapter 11

Verse 11.52

भवद्भावोत्तरा व्यूहा मम नारायणस्य च।
शुद्धे शुद्धेतरस्मिंश्च कोशवर्गे मदुद्भवे ॥ 52 ॥