Śrīkoṣa
Chapter 12

Verse 12.2

क्लेशाः के कति ते प्रोक्ताः कर्म कीदृक्‌ च किंविधम्।
आशयो(आशया E. I.) नाम को(के E. I.) देवि (तदेवं F.)तदेतत् किंफलं स्मृतम् ॥ 2 ॥