Śrīkoṣa
Chapter 12

Verse 12.4

श्रीः---
अहं नारायणी (स्वच्छा A. B. G.)देवी स्वच्छस्वच्छन्दचिन्मयी।
स्वतन्त्रा निरवद्याहं विष्णोः श्रीरनपायिनी ॥ 4 ॥