Śrīkoṣa
Chapter 12

Verse 12.8

क्लिश्यते येन रूपेण चिच्छक्तिर्भोक्तृतां गता।
स क्लेशः पञ्चधा ज्ञेयो नामान्यस्य च मे शृणु ॥ 8 ॥