Śrīkoṣa
Chapter 1

Verse 1.62

श्रीः---
शृणु शक्र महाभाग या (स्म्यहं D. F. G. I.)ह्यहं यत्प्रकारिका।
यस्याहं तेन वा यादृक् संबन्धो मम वृत्रहन् ॥ 61 ॥