Śrīkoṣa
Chapter 12

Verse 12.9

तमो मोहो महामोहस्तामिस्रो ह्यन्धसंज्ञितः।
अविद्या पञ्चपर्वैषा तमसो गतिरुत्तमा ॥ 9 ॥