Śrīkoṣa
Chapter 12

Verse 12.10

असङ्गिन्यपि चिच्छक्तिः (शुद्धात्म A. B. G.)शुद्धाप्यपरिणामिनी।
आविद्धमात्मनो रूपं नैर्मल्येन(संक्लेशेन C. D.) विभर्ति सा ॥ 10 ॥