Śrīkoṣa
Chapter 12

Verse 12.12

श्रीः---
स्वतन्त्रा (विश्वसिद्धानां A. B. C. D. I.; विश्वसिद्धीनां G.)सर्वसिद्धीनां हेतुश्चात्र(चित्रा E. I.) महाद्भुता।
शक्तिर्नारायणस्याहं नित्या देवी सदोदिता ॥ 12 ॥