Śrīkoṣa
Chapter 12

Verse 12.14

अनुग्रह इति प्रोक्तं मदीयं कर्मपञ्चकम्।
एतेषां क्रमशो व्याख्यां कर्मणां शक्र मे श्रृणु ॥ 14 ॥