Śrīkoṣa
Chapter 12

Verse 12.26

स द्वेषो द्वेष्यविषयश्चतुर्थं क्लेशपर्व तत्।
(F. omits 3 lines from here.)दुःखं जिहासतो योगैः प्रेप्सतश्च सुखं तथा ॥ 26 ॥