Śrīkoṣa
Chapter 12

Verse 12.27

तदन्तरायैर्वित्रासो मध्ये यो नाम जायते।
अन्धाख्योऽभिनिवेशः स पञ्चमं क्लेशपर्व तत् ॥ 27 ॥