Śrīkoṣa
Chapter 12

Verse 12.30

यदयं कुरुते कर्म त्रिविधं त्रिविधात्मकम्।
तत्कर्म गदितं सद्भिः सांख्ययोगविचक्षणैः ॥ 30 ॥