Śrīkoṣa
Chapter 12

Verse 12.33

जन्यन्ते वासना नित्यं पञ्चभिः क्लेशपर्वभिः।
सदृशारम्भहेतुश्च वासना कर्मणां(कर्मणः E.) तथा ॥ 33 ॥