Śrīkoṣa
Chapter 12

Verse 12.34

सुखादिवासना चैव विपाकैर्जन्यते त्रिधा।
चतुर्भिर्लक्षणैरित्थंभूता क्लेशादिनामकैः ॥ 34 ॥