Śrīkoṣa
Chapter 2

Verse 2.3

(अध्वानम् A. B. C.)अध्वनामध्वनः पारं परमात्मानमूचिरे।
अहं नाम स्मृतो योऽर्थः स आत्मा समुदीर्यते ॥ 3 ॥