Śrīkoṣa
Chapter 12

Verse 12.39

भाविकी लैङ्गिकी चैव भौतिकी चेति भेदतः।
यथा न्यग्रोधधानायां त्रैगुण्ये प्रकृतौ तथा ॥ 39 ॥