Śrīkoṣa
Chapter 12

Verse 12.40

या स्थितिर्महदादेः सा भावसृष्टिर्निगद्यते।
समष्टिव्यष्टिभेदेन लिङ्गं यत्सृज्यते मया ॥ 40 ॥