Śrīkoṣa
Chapter 12

Verse 12.41

विराजश्च तथान्येषां भूतानां लिङ्गजा तु सा।
महदाद्या विशेषान्ता विंशतिश्च त्रयश्च ये ॥ 41 ॥