Śrīkoṣa
Chapter 12

Verse 12.44

व्यष्टयोऽष्टादशेमाश्च क्लेशाः कर्माणि वासनाः।
प्राणाश्चेति तदुद्दिष्टं लिङ्गं जीवगणाश्रयम् ॥ 44 ॥