Śrīkoṣa
Chapter 12

Verse 12.45

चिच्छक्तयो हि लिङ्गस्थाः संसरन्ति यथा तथा।
शुद्धे हि भगवज्ज्ञाने जाते सत्कर्मजीविनाप्त् ॥ 45 ॥