Śrīkoṣa
Chapter 12

Verse 12.46

जीवानां विनिवर्तन्ते लिङ्गान्येतानि नान्यदा(नान्यथा B.)।
विराजः स्थूलदेहो यो ब्रह्माण्डापरनामवान् ॥ 46 ॥