Śrīkoṣa
Chapter 12

Verse 12.50

नानारूपैर्मदीयैः सा स्थितिशक्तिः परा मम।
विष्णुना देवदेवेन मया चैव तथा तथा ॥ 50 ॥