Śrīkoṣa
Chapter 12

Verse 12.54

त्रैलोक्यविषया सा तु ब्रह्मप्रस्वापहेतुका।
तृतीया (प्रकृतेः A. B. C. G.)प्राकृती प्रोक्ता महदादिव्यपाश्रया ॥ 54 ॥