Śrīkoṣa
Chapter 12

Verse 12.57

सूक्ष्माणि विनिवर्तन्ते शरीराणि तदा सताम्।
एषा सप्तविधा शक्र संहृतिस्ते मयोदिता।
पञ्चम्यनुग्रहाख्या(ग्रहाख्यां A. C. D. G. F.) मे (शक्तिं मुख्यां A. C. G.)शक्तिर्व्याख्यामिमां शृणु ॥ 57 ॥