Śrīkoṣa
Chapter 2

Verse 2.5

येन सोऽहंस्मृतो भावः परमात्मा सनातनः।
स वासुदेवो भगवान् क्षेत्रज्ञः परमो मतः ॥ 5 ॥