Śrīkoṣa
Chapter 13

Verse 13.8

मया जीवाः समीक्ष्यन्ते श्रिया दुःखविवर्जिताः।
सोऽनुग्रह इति प्रोक्तः शक्तिपातापराह्वयः(पातपराह्वयः E. I.) ॥ 8 ॥