Śrīkoṣa
Chapter 13

Verse 13.9

कर्मसाम्यं भजन्त्येते प्रेक्ष्यमाणा मया तदा।
अपश्चिमा तनुः सा स्याज्जीवानां प्रेक्षिता मया ॥ 9 ॥