Śrīkoṣa
Chapter 13

Verse 13.10

अहमेव हि जानामि(जानानि E.) शक्तिपातक्षणं च तम्(क्षणाञ्चितम् E.)।
नासौ पुरुषकारेण न चाप्यन्येन हेतुना ॥ 10 ॥