Śrīkoṣa
Chapter 13

Verse 13.11

केवलं स्वेच्छयैवाहं(एका E.) प्रेक्षे कंचित् कदाप्यहम्।
ततः प्रभृति स स्वच्छस्वच्छान्तःकरणः पुमान् ॥ 11 ॥