Śrīkoṣa
Chapter 13

Verse 13.16

इत्थं शक्र विजानीहि नानुयोज्यमतः(इतः E.; योज्यास्म्यतः I.) परम्।
शक्रः---
नमः सरोरुहावासे नमो नारायणाश्रये ॥ 16 ॥