Śrīkoṣa
Chapter 13

Verse 13.20

तस्याहं परमा देवी षाड्‌गुण्यमहिमोज्ज्वला।
सर्वकार्यकरी शक्तिरहंता नाम शाश्वती ॥ 20 ॥