Śrīkoṣa
Chapter 13

Verse 13.22

आत्मभित्तौ जगत्सर्वं स्वेच्छयोन्मीलयाम्यहम्।
मयि लोकाः स्फुरन्त्येते जले शकुनयो यथा ॥ 22 ॥