Śrīkoṣa
Chapter 13

Verse 13.23

स्वाच्छन्द्यादवरोहामि पञ्चकृत्यविधायिनी।
साहं यदवरोहामि (जीवः A. B. F.)सा हि चिच्छक्तिरुच्यते ॥ 23 ॥