Śrīkoṣa
Chapter 13

Verse 13.26

(तथा E.)तया स्फुरति जीवोऽसौ स्वत एवानुरूपया(रूपवान् E.)।
विधत्ते पञ्च कृत्यानि जीवोऽयमपि नित्यदा ॥ 26 ॥